A 556-4 Prakriyākaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 556/4
Title: Prakriyākaumudī
Dimensions: 25.5 x 11.5 cm x 180 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/678
Remarks: folio number uncertain; 2 mss?
Reel No. A 556-4
Inventory No.: 54200
Reel No.: A 0556/04
Title Prakriyākaumudī
Author Rāmacandra
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete, damaged
Size 25.5 x 11.5 cm
Folios 180
Lines per Folio 10–18
Foliation figures on the lower right-hand margin on the verso
Date of Copying SAM 1606
King
Place of Deposit NAK
Accession No. 4/678
Manuscript Features
The MS is a collection of scattered folios of the Prakriyākaumudī.
Exps. 9 and 10 are two exposures of the same folios.
Exps. 3–6 and 74–77 are two exposures of the same folios.
Excerpts
Beginning
khaḥ | cha ktadyārthe tavaikenkenyacanaḥ |
dhātor ete syuḥ | ktadyānām arthe bhāvakarmmaṇoḥ | tavai | anvetavai | ken avagāhe kenyaḥ didakṣerāyaḥ | can | kaṃcīchasṛnṛdoḥ kasun | ābhyāṃ kasun syād bhāvalakṣaṇe tumarthe | (exp. 3t1–2)
...
iti vaidikī prakriyā || ❖ ānaṃdyā sarvaśaḥ śabdo na śakyate ʼnuśāsitum | bālavyutpattayesmābhiḥ saṃkṣipyoktā yathāmati | ❖
prakriyākaumudī seyaṃ rāmacaṃdraprakāśitā |
asadvacas tamo vadyā sarvvakorapriyā ciraṃ |
jayatisubhagamūrttir mugdhahāsāvaloka
praśamitajanatāpo viṭhṭhlaḥ svātmadīpaḥ |
sa cakitam iva lakṣmīḥ sevate yatpadābjaṃ
lalitatarakarābhyāṃ sādhusaṃvāhayaṃtī | 3
mīmāṃsāyugalākṣapādakaṇabhuk proktajñasadvākyadā
durjñeya svanaśāstranaptamanasāṃ śabdādhike chāvatāṃ |
śabdādhāravisāryyasādhuvacana dhvāṃtārināśakṣamā
.. .. .. ma caṃdrajanitā sā prakriyā kaumudī 4 || ❖
iti śrīmatparamahaṃsaparivrājakācāryya śrīmadgopālācāryyagurupūjyapādaśiṣya .. .. .. cāryyasuta śrīrāmacaṃdrācāryyaviracitā prakriyākaumudī samāptā || ❖
śrīgaghunaṃdana jaya jaya || || śrīkṛṣṇa jaya jaya jaya || || śrīr astu || || sarva jagataḥ || ❖ ❖ saṃvat 1606 ṣaṭ ṣoḍaśaśatatame varṣe piṃgalānāmni saṃvatsare uttarāyaṇagate śrīsūryye caitramāse śuklapakṣe navamyāṃ tithau budhavāsare adyeha adhyayanārthamāgalarevātīregirinārājñātīyakruranīkāsutacaturbhujapaṭhanārthaṃ likhiteyaṃ prakriyākaumudī || (exp. 3t6–13)
End
niścitaṃ śreyo niśreyasaṃ | nirvvāṇaṃ śobhāgaṃ śreyaṃ | svaśreyasaṃ kalyānaṃ || anvavataprebhya ity ādi || anurasaṃ || avarahasaṃ | taptaṃ ca tava rahakhatinaprarahasaṃ | yayadatyantaṃ nahā na ka nacid avagamyate | tad evam ucyate | śrutvā natve na tarasi pravarttate | pratyuraṃ | kārakevyayībhāvaḥ || anvānā iti kiṃ | pratigatam uraḥ pratyuraḥ | anu (exp. 195, 11–14)
Colophon
Microfilm Details
Reel No.:A 0556/04
Date of Filming 08-05-1973
Exposures 196
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 26-11-2009
Bibliography