A 556-4 Prakriyākaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 556/4
Title: Prakriyākaumudī
Dimensions: 25.5 x 11.5 cm x 180 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/678
Remarks: folio number uncertain; 2 mss?


Reel No. A 556-4

Inventory No.: 54200

Reel No.: A 0556/04

Title Prakriyākaumudī

Author Rāmacandra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete, damaged

Size 25.5 x 11.5 cm

Folios 180

Lines per Folio 10–18

Foliation figures on the lower right-hand margin on the verso

Date of Copying SAM 1606

King

Place of Deposit NAK

Accession No. 4/678

Manuscript Features

The MS is a collection of scattered folios of the Prakriyākaumudī.

Exps. 9 and 10 are two exposures of the same folios.

Exps. 3–6 and 74–77 are two exposures of the same folios.

Excerpts

Beginning

khaḥ | cha ktadyārthe tavaikenkenyacanaḥ |

dhātor ete syuḥ | ktadyānām arthe bhāvakarmmaṇoḥ | tavai | anvetavai | ken avagāhe kenyaḥ didakṣerāyaḥ | can | kaṃcīchasṛnṛdoḥ kasun | ābhyāṃ kasun syād bhāvalakṣaṇe tumarthe | (exp. 3t1–2)

...

iti vaidikī prakriyā || ❖ ānaṃdyā sarvaśaḥ śabdo na śakyate ʼnuśāsitum | bālavyutpattayesmābhiḥ saṃkṣipyoktā yathāmati | ❖

prakriyākaumudī seyaṃ rāmacaṃdraprakāśitā |

asadvacas tamo vadyā sarvvakorapriyā ciraṃ |

jayatisubhagamūrttir mugdhahāsāvaloka

praśamitajanatāpo viṭhṭhlaḥ svātmadīpaḥ |

sa cakitam iva lakṣmīḥ sevate yatpadābjaṃ

lalitatarakarābhyāṃ sādhusaṃvāhayaṃtī | 3

mīmāṃsāyugalākṣapādakaṇabhuk proktajñasadvākyadā

durjñeya svanaśāstranaptamanasāṃ śabdādhike chāvatāṃ |

śabdādhāravisāryyasādhuvacana dhvāṃtārināśakṣamā

.. .. .. ma caṃdrajanitā sā prakriyā kaumudī 4 || ❖

iti śrīmatparamahaṃsaparivrājakācāryya śrīmadgopālācāryyagurupūjyapādaśiṣya .. .. .. cāryyasuta śrīrāmacaṃdrācāryyaviracitā prakriyākaumudī samāptā || ❖

śrīgaghunaṃdana jaya jaya || || śrīkṛṣṇa jaya jaya jaya || || śrīr astu || || sarva jagataḥ || ❖ ❖ saṃvat 1606 ṣaṭ ṣoḍaśaśatatame varṣe piṃgalānāmni saṃvatsare uttarāyaṇagate śrīsūryye caitramāse śuklapakṣe navamyāṃ tithau budhavāsare adyeha adhyayanārthamāgalarevātīregirinārājñātīyakruranīkāsutacaturbhujapaṭhanārthaṃ likhiteyaṃ prakriyākaumudī || (exp. 3t6–13)

End

niścitaṃ śreyo niśreyasaṃ | nirvvāṇaṃ śobhāgaṃ śreyaṃ | svaśreyasaṃ kalyānaṃ || anvavataprebhya ity ādi || anurasaṃ || avarahasaṃ | taptaṃ ca tava rahakhatinaprarahasaṃ | yayadatyantaṃ nahā na ka nacid avagamyate | tad evam ucyate | śrutvā natve na tarasi pravarttate | pratyuraṃ | kārakevyayībhāvaḥ || anvānā iti kiṃ | pratigatam uraḥ pratyuraḥ | anu (exp. 195, 11–14)

Colophon

Microfilm Details

Reel No.:A 0556/04

Date of Filming 08-05-1973

Exposures 196

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 26-11-2009

Bibliography